Dvādaśo binduḥ

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

द्वादशो बिन्दुः


 



dvādaśo binduḥ



 



dhyānam



 



1 | adhigatadhyānasamāpatta raikāgracittasya viviktaṃ bhavati cittaṃ pariśuddhā ca bhavati prajñā | yathā nivātastho dīpo bhāsvaro bhavati pariśuddhaśca ||



 



2 | dhyānāni kati | aṣṭau dhyānāni | catvāri (rūpa-)dhyānāni | catvāryārūpyadhyānāni || catvāri dhyānāni (rūpadhātau)prathamadhyānaṃ dvitīyadhyānaṃ tṛtīyadhyānaṃ caturthadhyānaṃ ca | eteṣu dhyāneṣu trīṇi dhyānāni sāsvādasaṃprasādanānāsravāṇi || tṛṣṇāsaṃprayogo nāmāsvādaḥ | kuśalasāsravasamādhirnāma saṃprasādanaṃ || akleśo nāmānāsravaḥ || bhavāgre dhyānaṃ dvividhaṃ | sāsvādaṃ sasaṃprasādanaṃ ca | na (tatra)anāsravadhyānakuśaladharmaḥ ||



 



3 | śūnye pravivikte pradeśe niṣadyāyāṃ vā sthāne vā śayane vā gamane vā caṃkramaṇe vā samāhitena manasā tīkṣṇayā prajñayā gaṃbhīrā śraddhā (janayitavyā)| evaṃ bhavati cittasya dhyāne'vatāraḥ | dhyānasaṃprayuktāḥ śraddhāvīryasmṛtiprajñāsamādhayo bhavanti | etebhyaḥ kuśaladharmebhyaḥ prathamadhyānādhigamo bhavati | vivicya kāmairvivicyākuśaladharmaiḥ savicāraṃ savitarkaṃ kāmavivekajaṃ pratīsukhaṃ prāpnotītyucyate prathamaṃ dhyānaṃ || bahirdhāyataneṣvāsaṃgaḥ tathāhi kāmachando vyāpādaḥ styānamiddhamauddhatyakaukṛtyaṃ vicikitsā | etāni paṃca nīvaraṇānyucyante'kuśaladharmāḥ | dvividhānāmadhyātmikabāhyānāmakuśaladharmāṇāṃ prahāṇamucyate vivekaḥ | ālaṃbane cetaḥpravṛttirucyate vitarkaḥ | cittasyodgṛhītasaṃskārānucintanamucyate vicāraḥ | akuśaladharmaprahāṇabalaprāptaḥ samādhirucyate kāmavivekaḥ | manojātaṃ saumanasyamucyate prītiḥ | kāyacittayoravikṣepa ucyate sukhaṃ | cittasyālāṃbanayoga ucyate samādhiḥ | etaiḥ prathamadhyānasya paṃcāṃgairvivikto bhavati rāgo mahāduḥkhaḥ pāpo'sukhaḥ samunmajjati balaṃ | evaṃ śraddhādīnbhāvayataścitte kuśalacittadharmotpādaḥ | iti prathamadhyānamārgaprāptiḥ || eṣa tribhirvedanendriyaiḥ saṃprayukto bhavati prītisukhopekṣendriyaiḥ | sukhendriyaṃ tribhirvijñānaiḥ saṃprayuktaṃ bhavati cakṣuḥśrotrakāyavijñānaiḥ | prītīndriyaṃ manovijñānasaṃprayuktaṃ bhavati | upekṣendriyaṃ caturvijñānasaṃprayuktaṃ bhavati | prathamadhyānikāḥ nānākāyanānāsaṃjñino nānākāyaikasaṃjñino bhavanti | prathamadhyāne catvāri vijñānāni bhavanti | cakṣuḥśrotrakāyamano (vijñānāni)| iti prathamaṃ dhyānaṃ ||



 



4 | vitarkavicāropaśamāt adhyātmaṃ saṃprasādanaḥ ekāgrasamāhitaḥ avitarko'vicāraḥ samādhirupajāyate prītisukhasaṃprayuktaḥ | iti dvitīyaṃ dhyānaṃ | vitarkavicārau uktapūrvau | tayoḥ prahāṇamucyate upaśamaḥ | sarvabhūmiṣu śraddhā vyapagatamalocyate'dhyātmaṃ saṃprasādanaṃ | manovijñānasyālaṃbanayogenābarhimukhatocyate ekāgrasamādhiḥ | prītisukhāṃge uktapūrve | idaṃ (dvitīyadhyānaṃ)dvābhyāmindriyābhyāṃ saṃprayuktaṃ bhavati prītīndriyeṇopekṣendriyeṇa ca | (etaddhayānikāḥ)bhavanti nānākāyaikasaṃjñinaḥ prītisaṃprayuktāḥ | maulabhūmayo bhavantyupekṣendriyasaṃprayuktāḥ | kṣapayitvā vitarkavicāramalaṃ kṣapayitvā puṇyavāsanāṃ sa eṣa mārgo dvitīyadhyānonmukhaḥ ||



 



5 | prītyā virāgād upekṣako viharati pratisaṃvedayati kāyena sukhaṃ bhavatyanāsravaḥ pudgalaḥ sa ucyate upekṣakaḥ smṛtimān sukhavihārī tṛtīyaṃ dhyānamavatīrṇaḥ | prītivirāgo yathoktapūrvaḥ | upekṣācittasyopekṣāsukhe iti dvidhā vedanā | sukhamakliṣṭaṃ | tadetatsukhaṃ kāyenānubhūyate sākṣātkriyate | etatsukhaṃ duradhigamo bhūtadharma ityanāsravamucyate sukhaṃ | atrāpyupekṣāśraddhādisarvakuśaladharmabhāvanā | ityeṣa mārgo bhavati tṛtīyadhyānonmukhaḥ | paśyan prītimakuśalāṃ niṣprītikaṃ sukhaṃ sākṣātkurvan dhyāyati | sthāpayitvā (anyāṃgānyatra)sukhamupekṣā smṛtiḥ saṃprajñānaṃ samādhiśceti paṃcāṃgāni bhavanti yathoktapūrvāṇi | iti tṛtīya dhyānaṃ ||



 



6 | sukhasya prahāṇāt pūrvameva duḥkhasya prahāṇāt saumanasyadaurmanasyayorastaṃgamādupekṣāsmṛtipariśuddhamupasaṃpādayati caturthaṃ dhyānaṃ | śraddhādisarvakuśaladharmāṇām (atrāpi bhāvanā)| api ca paśyan sukhaduḥkhadopamaduḥkhāsukho bhavati supratiṣṭhitaḥ | ityeṣa mārgo'vatarati caturthadhyānaṃ | (atra bhavanti)catvāryaṃgāni upekṣā smṛtiḥ saṃprajñānaṃ samādhiśceti |



 



7 | sarvadhyānāṃgāni bhavanti kuśalāni | asamāpattidhyānabhūmiḥ savitarkā bhavati savicārā | madhyamadhyānabhūmiravitarkā bhavati savicārā | ete dve dhyānabhūmī upekṣendriyasaṃprayukte | asamāpattidhyānabhūmirdvividhā saṃprasādanānāsravā'nāsvādā ceti | catvāri dhyānāni trividhāni sāsvādāni saṃprasādanāni anāsravāṇi ca | iti dhyānadharmāḥ ||



 



8 | rūpasaṃjñānāṃ samatikramāt paśyatyanantamavakāśamityākāśānantyāyatanasamāpattimavatarati ākāśānantyāyatanasupratiṣṭhitaḥ sākṣātkurvannimaṃ mārgamupasaṃpādayati ākāśānantyātanasamādhiṃ | anantaṃ vijñānamiti bhāvayan vijñānānantyāyatanamavatīrya paśyannākāśānantyāyatanadoṣaṃ vijñānānantyāyatanasupratiṣṭhitaḥ sākṣātkurvannimaṃ mārgamupasaṃpādayati vijñānānantyāyatanasamādhiṃ | vijñānanantyāyatanagatirduḥkheti bhāvayati ākiṃcanyāyatanagatimavataratyākiṃcanyāyatanasamāpattiṃ paśyan vijñānānantyāyatanadoṣamākiṃcanyāyatanasupratiṣṭhitaḥ  sākṣātkurvannimaṃ mārgamupasaṃpādayatyākiṃcanyāyatanasamādhiṃ | saṃjñāyatanaṃ roga iti asaṃjñāyatanaṃ moha ityevaṃ bhāvayan naivasaṃjñānāsaṃjñāyatanasamāpattimavatīrya paśyannākiṃcanyāyatanadoṣaṃ naivasaṃjñānāsaṃjñāyatanasupratiṣṭhitaḥ sākṣātkurvannimaṃ mārgamupasaṃpādayati naivasaṃjñānāsaṃjñāyatanasamādhimiti naiva saṃjñānāsaṃjñāyatana dhyānaṃ ||



 



9 | nirvāṇagāminī pratipad dvividhā | prathamā kāyāśucyanupaśyanā dvitīyā ānapānasmṛtiḥ | kāyasmṛtyupasthāne prathamadvitīyavimokṣau | caturṣu abhibhvāyataneṣu aśucidharmāḥ | samāhitaḥ saṃkhyātyānāpānaṃ ekaṃ dve yāvat daśa kṣaṇān ānāpānapraveśanirgamamavaṣṭabhya yathā dvārapālakaḥ paśyati sarvadharmā udayavyayā iti | dvayo lakṣaṇayoḥ svalakṣaṇaṃ ṣaḍbhedabhinnaṃ | paśyati kāyaḥ anityaḥ duḥkhaḥ śūnyaḥ anātmakaḥ - iti paśyannevaṃ sarvadharmān lokasaṃtrastaḥ paryāyeṇa prahāya malaṃ bhāvayan kuśaladharmān nirvāṇābhimukho bhavati ||



 



10 | asamāpattidhyānabhūmiḥ madhyamadhyānabhūmiḥ caturdhyānabhūmayaḥ tisra ārūpyadhyānabhūmayaśceti dvividhāḥ | sāsravā anāsravāśca | bhavāgraḥ sarvo'pi sāsravaḥ ||



 



11 | daśasaṃjñāḥ | anitya(saṃjñā)duḥkha duḥkhānātmaka āhārānupaśyanā sarvaloke'sukha aśuci maraṇa prahāṇa virāga nirodhasaṃjñā || bhāvayati sarvasaṃskārā anityā ityanityasaṃjñā | bhāvayati jātyādiduḥkhaparipūrṇo'yaṃ loka iti duḥkhasaṃjñā | bhāvayatyadhyātmaṃ bahirdhā (sarvaṃ)anityaṃ duḥkhaṃ śūnyamanātmakamiti duḥkhānātmasaṃjñā | bhāvayati mahatā kṛchreṇopalabdha āhāro'bhyavahriyamāṇo'śucirbhavatītyāhārānupaśyanāsaṃjñā | bhāvayati jātijarārogamaraṇādibhayaiḥ vividhakleśaiḥ paripūrṇo'yaṃ lokaḥ sarva ityasukhasaṃjñā | svakāyābhyantare bhūtato'nupaśyanocyate'śucisaṃjñā | bhāvayati sarvā jātirniyatamaraṇeti maraṇasaṃjñā | bhāvayatyanityevirāgitāmiti virāgasaṃjñā | bhāvayati paṃcopādānaskaṃdhānāmapunarbhave nirodhe sthāpane saṃparityāge nirvāṇamiti nirodhasaṃjñā | etā daśa saṃjñā nityaṃ bhāvayatā bhavati duḥkhanirodhaprāptiḥ ||



 



[ityabhidharmāmṛtaśāstra dhyānanirdeśo nāma dvādaśo binduḥ ||]